# Cc. Antya 3.43 > আচার্যাদি বৈষ্ণবেরে মহাপ্রসাদ দিলা । > প্রভুর যৈছে আজ্ঞা, পণ্ডিত তাহা আচরিলা ॥৪৩॥ ## Text > ācāryādi vaiṣṇavere mahā-prasāda dilā > prabhura yaiche ājñā, paṇḍita tāhā ācarilā ## Synonyms *ācārya-ādi*—headed by Advaita Ācārya; *vaiṣṇavere*—to all the Vaiṣṇavas; *mahā-prasāda dilā*—delivered all the *prasāda* of Lord Jagannātha; *prabhura*—of Śrī Caitanya Mahāprabhu; *yaiche*—as; *ājñā*—the order; *paṇḍita*—Dāmodara Paṇḍita; *tāhā*—that; *ācarilā*—performed. ## Translation **He delivered all the prasāda to such great Vaiṣṇavas as Advaita Ācārya. Thus he stayed there and behaved according to the order of Śrī Caitanya Mahāprabhu.**