# Cc. Antya 3.269 ## Text > svarūpa-gosāñi kaḍacāya ye-līlā likhila > raghunātha-dāsa-mukhe ye saba śunila ## Synonyms *svarūpa*-*gosāñi*—Svarūpa Dāmodara Gosvāmī; *kaḍacāya*—in his notes; *ye*—whatever; *līlā*—pastimes; *likhila*—has noted; *raghunātha*-*dāsa*-*mukhe*—from the mouth of Raghunātha dāsa Gosvāmī; *ye*—that; *saba*—all; *śunila*—I have heard. ## Translation **I have heard from the mouth of Raghunātha dāsa Gosvāmī all that Svarūpa Dāmodara Gosvāmī recorded in his notes about the pastimes of Śrī Caitanya Mahāprabhu.**