# Cc. Antya 20.3 > এইমত মহাপ্রভু বৈসে নীলাচলে । > রজনী-দিবসে কৃষ্ণবিরহে বিহ্বলে ॥৩॥ ## Text > ei-mata mahāprabhu vaise nīlācale > rajanī-divase kṛṣṇa-virahe vihvale ## Synonyms *ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *vaise nīlācale*—resided at Nīlācala; *rajanī-divase*—day and night; *kṛṣṇa-virahe*—because of separation from Kṛṣṇa; *vihvale*—overwhelmed. ## Translation **While Śrī Caitanya Mahāprabhu thus resided at Jagannātha Purī [Nīlācala], He was continuously overwhelmed, night and day, by separation from Kṛṣṇa.**