# Cc. Antya 20.3
> এইমত মহাপ্রভু বৈসে নীলাচলে ।
> রজনী-দিবসে কৃষ্ণবিরহে বিহ্বলে ॥৩॥
## Text
> ei-mata mahāprabhu vaise nīlācale
> rajanī-divase kṛṣṇa-virahe vihvale
## Synonyms
*ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *vaise nīlācale*—resided at Nīlācala; *rajanī-divase*—day and night; *kṛṣṇa-virahe*—because of separation from Kṛṣṇa; *vihvale*—overwhelmed.
## Translation
**While Śrī Caitanya Mahāprabhu thus resided at Jagannātha Purī [Nīlācala], He was continuously overwhelmed, night and day, by separation from Kṛṣṇa.**