# Cc. Antya 20.157
> মত্প্রাণসর্বস্বপদাব্জরেণো-
> র্মদীশ্বরী-শ্রীযুতরাধিকায়াঃ ।
> প্রাণোরুসর্বস্বপদাব্জরেণুং
> শ্রীশ্রীল-গোবিন্দমহং প্রপদ্যে ॥১৫৭॥
## Text
> śāke sindhv-agni-vāṇendau
> jyaiṣṭhe vṛndāvanāntare
> sūryāhe 'sita-pañcamyāṁ
> grantho 'yaṁ pūrṇatāṁ gataḥ
## Synonyms
*śāke*—in the Śakābda Era; *sindhu-agni-vāṇendau*—in 1537; *jyaiṣṭhe*—in the month of Jyaiṣṭha (May-June); *vṛndāvana-antare*—in the forest of Vṛndāvana; *sūrya-ahe*—on the day of the sun (Sunday); *asita-pañcamyām*—on the fifth day of the dark fortnight; *granthaḥ*—book; *ayam*—this (*Caitanya-caritāmṛta)*; *pūrṇatām*—completion; *gataḥ*—achieved.
## Translation
**In Vṛndāvana in the year 1537, Śakābda Era, in the month of Jyaiṣṭha [May-June], on Sunday, the fifth day of the waning moon, this Caitanya-caritāmṛta has been completed.**
*Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Antya-līlā, Twentieth Chapter, describing the meaning of Śikṣāṣṭaka and how the Lord tasted it Himself.*
END OF THE ANTYA-LĪLĀ