# Cc. Antya 20.142-143
## Text
> śrī-rādhā-saha 'śrī-madana-mohana'
> śrī-rādhā-saha 'śrī-govinda'-caraṇa
>
> śrī-rādhā-saha śrīla 'śrī-gopīnātha'
> ei tina ṭhākura haya 'gauḍiyāra nātha'
## Synonyms
*śrī*-*rādhā*-*saha*—with Śrīmatī Rādhārāṇī; *śrī*-*madana*-*mohana*—the Deity Madana-mohanajī; *śrī*-*rādhā*-*saha*—with Śrīmatī Rādhārāṇī; *śrī*-*govinda*-*caraṇa*—the lotus feet of Śrī Govindajī; *śrī*-*rādhā*-*saha*—with Śrīmatī Rādhārāṇī; *śrīla* *śrī*-*gopīnātha*—the all-beautiful and opulent Gopīnāthajī; *ei* *tina*—all these three; *ṭhākura*—Deities; *haya*—are; *gauḍiyāra* *nātha*—worshipable by all the Gauḍīya Vaiṣṇavas.
## Translation
**The Vṛndāvana Deities of Madana-mohana with Śrīmatī Rādhārāṇī, Govinda with Śrīmatī Rādhārāṇī, and Gopīnātha with Śrīmatī Rādhārāṇī are the life and soul of the Gauḍīya Vaiṣṇavas.**