# Cc. Antya 20.142-143 ## Text > śrī-rādhā-saha 'śrī-madana-mohana' > śrī-rādhā-saha 'śrī-govinda'-caraṇa > > śrī-rādhā-saha śrīla 'śrī-gopīnātha' > ei tina ṭhākura haya 'gauḍiyāra nātha' ## Synonyms *śrī*-*rādhā*-*saha*—with Śrīmatī Rādhārāṇī; *śrī*-*madana*-*mohana*—the Deity Madana-mohanajī; *śrī*-*rādhā*-*saha*—with Śrīmatī Rādhārāṇī; *śrī*-*govinda*-*caraṇa*—the lotus feet of Śrī Govindajī; *śrī*-*rādhā*-*saha*—with Śrīmatī Rādhārāṇī; *śrīla* *śrī*-*gopīnātha*—the all-beautiful and opulent Gopīnāthajī; *ei* *tina*—all these three; *ṭhākura*—Deities; *haya*—are; *gauḍiyāra* *nātha*—worshipable by all the Gauḍīya Vaiṣṇavas. ## Translation **The Vṛndāvana Deities of Madana-mohana with Śrīmatī Rādhārāṇī, Govinda with Śrīmatī Rādhārāṇī, and Gopīnātha with Śrīmatī Rādhārāṇī are the life and soul of the Gauḍīya Vaiṣṇavas.**