# Cc. Antya 20.142-143
> শ্রীরাধা-সহ ‘শ্রীমদনমোহন’ ।
> শ্রীরাধা-সহ ‘শ্রীগোবিন্দ’-চরণ ॥১৪২॥
> শ্রীরাধা-সহ শ্রীল ‘শ্রীগোপীনাথ’ ।
> এই তিন ঠাকুর হয় ‘গৌড়িয়ার নাথ’ ॥১৪৩॥
## Text
> śrī-rādhā-saha 'śrī-madana-mohana'
> śrī-rādhā-saha 'śrī-govinda'-caraṇa
>
> śrī-rādhā-saha śrīla 'śrī-gopīnātha'
> ei tina ṭhākura haya 'gauḍiyāra nātha'
## Synonyms
*śrī-rādhā-saha*—with Śrīmatī Rādhārāṇī; *śrī-madana-mohana*—the Deity Madana-mohanajī; *śrī-rādhā-saha*—with Śrīmatī Rādhārāṇī; *śrī-govinda-caraṇa*—the lotus feet of Śrī Govindajī; *śrī-rādhā-saha*—with Śrīmatī Rādhārāṇī; *śrīla śrī-gopīnātha*—the all-beautiful and opulent Gopīnāthajī; *ei tina*—all these three; *ṭhākura*—Deities; *haya*—are; *gauḍiyāra nātha*—worshipable by all the Gauḍīya Vaiṣṇavas.
## Translation
**The Vṛndāvana Deities of Madana-mohana with Śrīmatī Rādhārāṇī, Govinda with Śrīmatī Rādhārāṇī, and Gopīnātha with Śrīmatī Rādhārāṇī are the life and soul of the Gauḍīya Vaiṣṇavas.**