# Cc. Antya 20.128
## Text
> ṣoḍaśe—kālidāse prabhu kṛpā karilā
> vaiṣṇavocchiṣṭa khāibāra phala dekhāilā
## Synonyms
*ṣoḍaśe*—in the Sixteenth Chapter; *kāli*-*dāse*—unto Kālidāsa; *prabhu*—Śrī Caitanya Mahāprabhu; *kṛpā* *karilā*—showed favor; *vaiṣṇava*-*ucchiṣṭa* *khāibāra*—of eating the remnants of food left by Vaiṣṇavas; *phala* *dekhāilā*—showed the result.
## Translation
**The Sixteenth Chapter tells how Śrī Caitanya Mahāprabhu showed His mercy to Kālidāsa and thus demonstrated the result of eating the remnants of the food of Vaiṣṇavas.**