# Cc. Antya 20.128 > ষোড়শে — কালিদাসে প্রভু কৃপা করিলা । > বৈষ্ণবোচ্ছিষ্ট খাইবার ফল দেখাইলা ॥১২৮॥ ## Text > ṣoḍaśe—kālidāse prabhu kṛpā karilā > vaiṣṇavocchiṣṭa khāibāra phala dekhāilā ## Synonyms *ṣoḍaśe*—in the Sixteenth Chapter; *kāli-dāse*—unto Kālidāsa; *prabhu*—Śrī Caitanya Mahāprabhu; *kṛpā karilā*—showed favor; *vaiṣṇava-ucchiṣṭa khāibāra*—of eating the remnants of food left by Vaiṣṇavas; *phala dekhāilā*—showed the result. ## Translation **The Sixteenth Chapter tells how Śrī Caitanya Mahāprabhu showed His mercy to Kālidāsa and thus demonstrated the result of eating the remnants of the food of Vaiṣṇavas.**