# Cc. Antya 20.127 ## Text > tāra madhye prabhura pañcendriya-ākarṣaṇa > tāra madhye karilā rāse kṛṣṇa-anveṣaṇa ## Synonyms *tāra* *madhye*—within that; *prabhura*—of Śrī Caitanya Mahāprabhu; *pañca*-*indriya*-*ākarṣaṇa*—the attraction of the five senses; *tāra* *madhye*—within that chapter; *karilā*—did; *rāse*—in the *rāsa* dance; *kṛṣṇa*-*anveṣaṇa*—searching for Kṛṣṇa. ## Translation **Also in that chapter is a description of the attraction of Lord Caitanya's five senses to Kṛṣṇa and how He searched for Kṛṣṇa in the rāsa dance.**