# Cc. Antya 20.127
> তার মধ্যে প্রভুর পঞ্চেন্দ্রিয়-আকর্ষণ ।
> তার মধ্যে করিলা রাসে কৃষ্ণ-অন্বেষণ ॥১২৭॥
## Text
> tāra madhye prabhura pañcendriya-ākarṣaṇa
> tāra madhye karilā rāse kṛṣṇa-anveṣaṇa
## Synonyms
*tāra madhye*—within that; *prabhura*—of Śrī Caitanya Mahāprabhu; *pañca-indriya-ākarṣaṇa*—the attraction of the five senses; *tāra madhye*—within that chapter; *karilā*—did; *rāse*—in the *rāsa* dance; *kṛṣṇa-anveṣaṇa*—searching for Kṛṣṇa.
## Translation
**Also in that chapter is a description of the attraction of Lord Caitanya's five senses to Kṛṣṇa and how He searched for Kṛṣṇa in the rāsa dance.**