# Cc. Antya 20.125 ## Text > caṭaka-parvata dekhi' prabhura dhāvana > tāra madhye prabhura kichu pralāpa-varṇana ## Synonyms *caṭaka*-*parvata*—the hill known as Caṭaka-parvata; *dekhi'*—seeing; *prabhura* *dhāvana*—the running of Śrī Caitanya Mahāprabhu; *tāra* *madhye*—in that chapter; *prabhura*—of Śrī Caitanya Mahāprabhu; *kichu*—some; *pralāpa* *varṇana*—talking like a madman. ## Translation **Also in that chapter there is a description of how Śrī Caitanya Mahāprabhu ran toward Caṭaka-parvata and spoke like a madman.**