# Cc. Antya 20.122
## Text
> raghunātha-bhaṭṭācāryera tāhāṅi milana
> prabhu tāṅre kṛpā kari' pāṭhāilā vṛndāvana
## Synonyms
*raghunātha*-*bhaṭṭācāryera*—of Raghunātha Bhaṭṭa; *tāhāṅi*—there; *milana*—meeting; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—to him; *kṛpā* *kari'*—showing causeless mercy; *pāṭhāilā* *vṛndāvana*—sent to Vṛndāvana.
## Translation
**Also in the Thirteenth Chapter, Raghunātha Bhaṭṭa met Śrī Caitanya Mahāprabhu, who by His causeless mercy sent him to Vṛndāvana.**