# Cc. Antya 20.121
> ত্রয়োদশে — জগদানন্দ মথুরা যাই’ আইলা ।
> মহাপ্রভু দেবদাসীর গীত শুনিলা ॥১২১॥
## Text
> trayodaśe—jagadānanda mathurā yāi' āilā
> mahāprabhu deva-dāsīra gīta śunilā
## Synonyms
*trayodaśe*—in the Thirteenth Chapter; *jagadānanda*—Jagadānanda Paṇḍita; *mathurā yāi'*—going to Mathurā; *āilā*—returned; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *deva-dāsīra*—of the deva-dāsī dancing girl; *gīta śunilā*—heard the song.
## Translation
**In the Thirteenth Chapter, Jagadānanda Paṇḍita went to Mathurā and returned, and Śrī Caitanya Mahāprabhu by chance heard a song sung by a deva-dāsī dancing girl.**