# Cc. Antya 20.121 ## Text > trayodaśe—jagadānanda mathurā yāi' āilā > mahāprabhu deva-dāsīra gīta śunilā ## Synonyms *trayodaśe*—in the Thirteenth Chapter; *jagadānanda*—Jagadānanda Paṇḍita; *mathurā* *yāi'*—going to Mathurā; *āilā*—returned; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *deva*-*dāsīra*—of the deva-dāsī dancing girl; *gīta* *śunilā*—heard the song. ## Translation **In the Thirteenth Chapter, Jagadānanda Paṇḍita went to Mathurā and returned, and Śrī Caitanya Mahāprabhu by chance heard a song sung by a deva-dāsī dancing girl.**