# Cc. Antya 20.112
> ষষ্ঠে — রঘুনাথ-দাস প্রভুরে মিলিলা ।
> নিত্যানন্দ-আজ্ঞায় চিড়া-মহোৎসব কৈলা ॥১১২॥
## Text
> ṣaṣṭhe—raghunātha-dāsa prabhure mililā
> nityānanda-ājñāya ciḍā-mahotsava kailā
## Synonyms
*ṣaṣṭhe*—in the Sixth Chapter; *raghunātha-dāsa*—Raghunātha dāsa Gosvāmī; *prabhure mililā*—met Lord Śrī Caitanya Mahāprabhu; *nityānanda-ājñāya*—by the order of Nityānanda Prabhu; *ciḍā-mahotsava kailā*—performed the festival of chipped rice.
## Translation
**The Sixth Chapter describes how Raghunātha dāsa Gosvāmī met Śrī Caitanya Mahāprabhu and performed the chipped rice festival in accordance with Nityānanda Prabhu's order.**