# Cc. Antya 20.112 > ষষ্ঠে — রঘুনাথ-দাস প্রভুরে মিলিলা । > নিত্যানন্দ-আজ্ঞায় চিড়া-মহোৎসব কৈলা ॥১১২॥ ## Text > ṣaṣṭhe—raghunātha-dāsa prabhure mililā > nityānanda-ājñāya ciḍā-mahotsava kailā ## Synonyms *ṣaṣṭhe*—in the Sixth Chapter; *raghunātha-dāsa*—Raghunātha dāsa Gosvāmī; *prabhure mililā*—met Lord Śrī Caitanya Mahāprabhu; *nityānanda-ājñāya*—by the order of Nityānanda Prabhu; *ciḍā-mahotsava kailā*—performed the festival of chipped rice. ## Translation **The Sixth Chapter describes how Raghunātha dāsa Gosvāmī met Śrī Caitanya Mahāprabhu and performed the chipped rice festival in accordance with Nityānanda Prabhu's order.**