# Cc. Antya 20.110
> পঞ্চমে — প্রদ্যুম্নমিশ্রে প্রভু কৃপা করিলা । রায়-দ্বারা কৃষ্ণকথা তাঁরে শুনাইলা ॥১১০॥
## Text
> pañcame—pradyumna-miśre prabhu kṛpā karilā
> rāya-dvārā kṛṣṇa-kathā tāṅre śunāilā
## Synonyms
*pañcame*—in the Fifth Chapter; *pradyumna-miśre*—unto Pradyumna Miśra; *prabhu*—Śrī Caitanya Mahāprabhu; *kṛpā karilā*—showed mercy; *rāya-dvārā*—with the help of Rāmānanda Rāya; *kṛṣṇa-kathā*—topics of Kṛṣṇa; *tāṅre śunāilā*—made him hear.
## Translation
**In the Fifth Chapter, the Lord showed His favor to Pradyumna Miśra and made him hear topics of Kṛṣṇa from Rāmānanda Rāya.**