# Cc. Antya 20.110 > পঞ্চমে — প্রদ্যুম্নমিশ্রে প্রভু কৃপা করিলা । রায়-দ্বারা কৃষ্ণকথা তাঁরে শুনাইলা ॥১১০॥ ## Text > pañcame—pradyumna-miśre prabhu kṛpā karilā > rāya-dvārā kṛṣṇa-kathā tāṅre śunāilā ## Synonyms *pañcame*—in the Fifth Chapter; *pradyumna-miśre*—unto Pradyumna Miśra; *prabhu*—Śrī Caitanya Mahāprabhu; *kṛpā karilā*—showed mercy; *rāya-dvārā*—with the help of Rāmānanda Rāya; *kṛṣṇa-kathā*—topics of Kṛṣṇa; *tāṅre śunāilā*—made him hear. ## Translation **In the Fifth Chapter, the Lord showed His favor to Pradyumna Miśra and made him hear topics of Kṛṣṇa from Rāmānanda Rāya.**