# Cc. Antya 20.109
## Text
> jyaiṣṭha-māsera dhūpe tāṅre kailā parīkṣaṇa
> śakti sañcāriyā punaḥ pāṭhāilā vṛndāvana
## Synonyms
*jyaiṣṭha*-*māsera*—of the month of May-June; *dhūpe*—in the sunshine; *tāṅre*—him; *kailā*—did; *parīkṣaṇa*—examining; *śakti*—potency; *sañcāriyā*—giving him; *punaḥ*—again; *pāṭhāilā* *vṛndāvana*—sent back to Vṛndāvana.
## Translation
**The Fourth Chapter also tells how Sanātana Gosvāmī was tested in the sunshine of Jyaiṣṭha [May and June] and was then empowered and sent back to Vṛndāvana.**