# Cc. Antya 20.109 > জ্যৈষ্ঠ-মাসের ধূপে তাঁরে কৈলা পরীক্ষণ । > শক্তি সঞ্চারিয়া পুনঃ পাঠাইলা বৃন্দাবন ॥১০৯॥ ## Text > jyaiṣṭha-māsera dhūpe tāṅre kailā parīkṣaṇa > śakti sañcāriyā punaḥ pāṭhāilā vṛndāvana ## Synonyms *jyaiṣṭha-māsera*—of the month of May-June; *dhūpe*—in the sunshine; *tāṅre*—him; *kailā*—did; *parīkṣaṇa*—examining; *śakti*—potency; *sañcāriyā*—giving him; *punaḥ*—again; *pāṭhāilā vṛndāvana*—sent back to Vṛndāvana. ## Translation **The Fourth Chapter also tells how Sanātana Gosvāmī was tested in the sunshine of Jyaiṣṭha [May and June] and was then empowered and sent back to Vṛndāvana.**