# Cc. Antya 20.104
> তার মধ্যে শিবানন্দ-সঙ্গে কুক্কুর আইলা ।
> প্রভু তারে কৃষ্ণ কহাঞা মুক্ত করিলা ॥১০৪॥
## Text
> tāra madhye śivānanda-saṅge kukkura āilā
> prabhu tāre kṛṣṇa kahāñā mukta karilā
## Synonyms
*tāra madhye*—in that chapter; *śivānanda-saṅge*—with Śivānanda Sena; *kukkura*—the dog; *āilā*—came; *prabhu*—Śrī Caitanya Mahāprabhu; *tāre*—unto him (the dog); *kṛṣṇa kahāñā*—inducing to chant Kṛṣṇa; *mukta karilā*—liberated.
## Translation
**That chapter also describes the incident of Śivānanda Sena's dog, who was induced by Śrī Caitanya Mahāprabhu to chant the holy name of Kṛṣṇa and was thus liberated.**