# Cc. Antya 20.104 ## Text > tāra madhye śivānanda-saṅge kukkura āilā > prabhu tāre kṛṣṇa kahāñā mukta karilā ## Synonyms *tāra* *madhye*—in that chapter; *śivānanda*-*saṅge*—with Śivānanda Sena; *kukkura*—the dog; *āilā*—came; *prabhu*—Śrī Caitanya Mahāprabhu; *tāre*—unto him (the dog); *kṛṣṇa* *kahāñā*—inducing to chant Kṛṣṇa; *mukta* *karilā*—liberated. ## Translation **That chapter also describes the incident of Śivānanda Sena's dog, who was induced by Śrī Caitanya Mahāprabhu to chant the holy name of Kṛṣṇa and was thus liberated.**