# Cc. Antya 2.97
> আচার্য কহে, — ‘আমা সবার কৃষ্ণনিষ্ঠ-চিত্তে ।
> আমা সবার মন ভাষ্য নারে ফিরাইতে ।।’ ৯৭ ।। ॥৯৭॥
## Text
> ācārya kahe,—'āmā sabāra kṛṣṇa-niṣṭha-citte
> āmā sabāra mana bhāṣya nāre phirāite'
## Synonyms
*ācārya kahe*—Bhagavān Ācārya replied; *āmā sabāra*—of all of us; *kṛṣṇa-niṣṭha*—devoted to Kṛṣṇa; *citte*—hearts; *āmā sabāra*—of all of us; *mana*—minds; *bhāṣya*—*Śārīraka-bhāṣya*; *nāre phirāite*—cannot change.
## Translation
**In spite of Svarūpa Dāmodara's protest, Bhagavān Ācārya continued, "We are all fixed at the lotus feet of Kṛṣṇa with our hearts and souls. Therefore the Śārīraka-bhāṣya cannot change our minds."**