# Cc. Antya 2.91 > আচার্য-সম্বন্ধে বাহ্যে করে প্রীত্যাভাস । > কৃষ্ণভক্তি বিনা প্রভুর না হয় উল্লাস ॥৯১॥ ## Text > ācārya-sambandhe bāhye kare prītyābhāsa > kṛṣṇa-bhakti vinā prabhura nā haya ullāsa ## Synonyms *ācārya-sambandhe*—because he was related with Bhagavān Ācārya; *bāhye*—externally; *kare*—does; *prīti-ābhāsa*—appearance of pleasure; *kṛṣṇa-bhakti*—devotional service to Lord Kṛṣṇa; *vinā*—without; *prabhura*—of Śrī Caitanya Mahāprabhu; *nā haya*—there is no; *ullāsa*—jubilation. ## Translation **Śrī Caitanya Mahāprabhu derives no happiness from meeting one who is not a pure devotee of Kṛṣṇa. Thus because Gopāla Bhaṭṭācārya was a Māyāvādī scholar, the Lord felt no jubilation in meeting him. Nevertheless, because Gopāla Bhaṭṭācārya was related to Bhagavān Ācārya, Śrī Caitanya Mahāprabhu feigned pleasure in seeing him.**