# Cc. Antya 2.90 > আচার্য তাহারে প্রভুপদে মিলাইলা । > অন্তর্যামী প্রভু চিত্তে সুখ না পাইলা ॥৯০॥ ## Text > ācārya tāhāre prabhu-pade milāilā > antaryāmī prabhu citte sukha nā pāilā ## Synonyms *ācārya*—Bhagavān Ācārya; *tāhāre*—him (his brother); *prabhu-pade milāilā*—got to meet Śrī Caitanya Mahāprabhu; *antaryāmī prabhu*—Lord Śrī Caitanya Mahāprabhu, who could study anyone's heart; *citte*—within Himself; *sukha*—happiness; *nā pāilā*—could not get. ## Translation **Bhagavān Ācārya took his brother to meet Śrī Caitanya Mahāprabhu, but the Lord, knowing that Gopāla Bhaṭṭācārya was a Māyāvādī philosopher, could not get much happiness from meeting him.**