# Cc. Antya 2.90
## Text
> ācārya tāhāre prabhu-pade milāilā
> antaryāmī prabhu citte sukha nā pāilā
## Synonyms
*ācārya*—Bhagavān Ācārya; *tāhāre*—him (his brother); *prabhu*-*pade* *milāilā*—got to meet Śrī Caitanya Mahāprabhu; *antaryāmī* *prabhu*—Lord Śrī Caitanya Mahāprabhu, who could study anyone's heart; *citte*—within Himself; *sukha*—happiness; *nā* *pāilā*—could not get.
## Translation
**Bhagavān Ācārya took his brother to meet Śrī Caitanya Mahāprabhu, but the Lord, knowing that Gopāla Bhaṭṭācārya was a Māyāvādī philosopher, could not get much happiness from meeting him.**