# Cc. Antya 2.86
## Text
> ekānta-bhāve āśriyāchena caitanya-caraṇa
> madhye madhye prabhura teṅho karena nimantraṇa
## Synonyms
*ekānta*-*bhāve*—with full attention; *āśriyāchena*—has taken shelter of; *caitanya*-*caraṇa*—the lotus feet of Lord Caitanya; *madhye* *madhye*—sometimes; *prabhura*—of Śrī Caitanya Mahāprabhu; *teṅho*—he; *karena*—does; *nimantraṇa*—invitation.
## Translation
**He sought the shelter of Śrī Caitanya Mahāprabhu with full surrender. Sometimes he would invite the Lord to dine at his home.**