# Cc. Antya 2.84
## Text
> puruṣottame prabhu-pāśe bhagavān ācārya
> parama vaiṣṇava teṅho supaṇḍita ārya
## Synonyms
*puruṣottame*—at Jagannātha Purī; *prabhu*-*pāśe*—in the association of Śrī Caitanya Mahāprabhu; *bhagavān* *ācārya*—Bhagavān Ācārya; *parama* *vaiṣṇava*—pure devotee; *teṅho*—he; *su*-*paṇḍita*—very learned scholar; *ārya*—gentleman.
## Translation
**At Jagannātha Purī, in the association of Śrī Caitanya Mahāprabhu, lived Bhagavān Ācārya, who was certainly a gentleman, a learned scholar and a great devotee.**
## Purport
For a description of Bhagavān Ācārya, one may refer to the *Ādi-līlā,* Tenth Chapter, verse 136.