# Cc. Antya 2.84
> পুরুষোত্তমে প্রভু-পাশে ভগবান্ আচার্য ।
> পরম বৈষ্ণব তেঁহো সুপণ্ডিত আর্য ॥৮৪॥
## Text
> puruṣottame prabhu-pāśe bhagavān ācārya
> parama vaiṣṇava teṅho supaṇḍita ārya
## Synonyms
*puruṣottame*—at Jagannātha Purī; *prabhu-pāśe*—in the association of Śrī Caitanya Mahāprabhu; *bhagavān ācārya*—Bhagavān Ācārya; *parama vaiṣṇava*—pure devotee; *teṅho*—he; *su-paṇḍita*—very learned scholar; *ārya*—gentleman.
## Translation
**At Jagannātha Purī, in the association of Śrī Caitanya Mahāprabhu, lived Bhagavān Ācārya, who was certainly a gentleman, a learned scholar and a great devotee.**
## Purport
For a description of Bhagavān Ācārya, one may refer to the *Ādi-līlā,* Tenth Chapter, verse 136.