# Cc. Antya 2.84 ## Text > puruṣottame prabhu-pāśe bhagavān ācārya > parama vaiṣṇava teṅho supaṇḍita ārya ## Synonyms *puruṣottame*—at Jagannātha Purī; *prabhu*-*pāśe*—in the association of Śrī Caitanya Mahāprabhu; *bhagavān* *ācārya*—Bhagavān Ācārya; *parama* *vaiṣṇava*—pure devotee; *teṅho*—he; *su*-*paṇḍita*—very learned scholar; *ārya*—gentleman. ## Translation **At Jagannātha Purī, in the association of Śrī Caitanya Mahāprabhu, lived Bhagavān Ācārya, who was certainly a gentleman, a learned scholar and a great devotee.** ## Purport For a description of Bhagavān Ācārya, one may refer to the *Ādi-līlā,* Tenth Chapter, verse 136.