# Cc. Antya 2.84 > পুরুষোত্তমে প্রভু-পাশে ভগবান্ আচার্য । > পরম বৈষ্ণব তেঁহো সুপণ্ডিত আর্য ॥৮৪॥ ## Text > puruṣottame prabhu-pāśe bhagavān ācārya > parama vaiṣṇava teṅho supaṇḍita ārya ## Synonyms *puruṣottame*—at Jagannātha Purī; *prabhu-pāśe*—in the association of Śrī Caitanya Mahāprabhu; *bhagavān ācārya*—Bhagavān Ācārya; *parama vaiṣṇava*—pure devotee; *teṅho*—he; *su-paṇḍita*—very learned scholar; *ārya*—gentleman. ## Translation **At Jagannātha Purī, in the association of Śrī Caitanya Mahāprabhu, lived Bhagavān Ācārya, who was certainly a gentleman, a learned scholar and a great devotee.** ## Purport For a description of Bhagavān Ācārya, one may refer to the *Ādi-līlā,* Tenth Chapter, verse 136.