# Cc. Antya 2.8
> গৌড়-দেশের ভক্তগণ প্রত্যব্দ আসিয়া ।
> পুনঃ গৌড়দেশে যায় প্রভুরে মিলিয়া ॥৮॥
## Text
> gauḍa-deśera bhakta-gaṇa pratyabda āsiyā
> punaḥ gauḍa-deśe yāya prabhure miliyā
## Synonyms
*gauḍa-deśera*—of Bengal; *bhakta-gaṇa*—devotees; *prati-abda*—every year; *āsiyā*—coming; *punaḥ*—again; *gauḍa-deśe*—to Bengal; *yāya*—return; *prabhure*—Śrī Caitanya Mahāprabhu; *miliyā*—after meeting.
## Translation
**Every year, devotees from Bengal would go to Jagannātha Purī to meet Śrī Caitanya Mahāprabhu, and after the meeting they would return to Bengal.**