# Cc. Antya 2.67 > স্বয়ং ভগবান্ কৃষ্ণচৈতন্য-গোসাঞি । > জগন্নাথ-নৃসিংহ-সহ কিছু ভেদ নাই ॥৬৭॥ ## Text > svayaṁ bhagavān kṛṣṇa-caitanya-gosāñi > jagannātha-nṛsiṁha-saha kichu bheda nāi ## Synonyms *svayam*—personally; *bhagavān*—the Supreme Personality of Godhead; *kṛṣṇa-caitanya-gosāñi*—Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *jagannātha-nṛsiṁha-saha*—with Lord Jagannātha and Nṛsiṁhadeva; *kichu bheda*—any difference; *nāi*—there is not. ## Translation **Śrī Caitanya Mahāprabhu is the Supreme Personality of Godhead Himself. Therefore there is no difference between Him, Lord Jagannātha and Lord Nṛsiṁhadeva.**