# Cc. Antya 2.54
> দুই দিন ধ্যান করি’ শিবানন্দেরে কহিল । “পাণিহাটি গ্রামে আমি প্রভুরে আনিল ॥৫৪॥
## Text
> dui dina dhyāna kari' śivānandere kahila
> "pāṇihāṭi grāme āmi prabhure ānila
## Synonyms
*dui dina*—for two days; *dhyāna kari'*—after meditating; *śivānandere kahila*—he said to Śivānanda Sena; *pāṇihāṭi grāme*—to the village called Pāṇihāṭi; *āmi*—I; *prabhure ānila*—have brought Śrī Caitanya Mahāprabhu.
## Translation
**After meditating for two days, Nṛsiṁhānanda Brahmacārī told Śivānanda Sena, "I have already brought Śrī Caitanya Mahāprabhu to the village known as Pāṇihāṭi.**