# Cc. Antya 2.47
## Text
> ei-mata māsa gela, gosāñi nā āilā
> jagadānanda, śivānanda duḥkhita ha-ilā
## Synonyms
*ei*-*mata*—in this way; *māsa* *gela*—the month passed; *gosāñi* *nā* *āilā*—Śrī Caitanya Mahāprabhu did not come; *jagadānanda*—Jagadānanda; *śivānanda*—Śivānanda; *duḥkhita* *ha*-*ilā*—became very unhappy.
## Translation
**As the month passed but Śrī Caitanya Mahāprabhu did not come, Jagadānanda and Śivānanda became most unhappy.**