# Cc. Antya 2.45 ## Text > calitechilā ācārya, rahilā sthira hañā > śivānanda, jagadānanda rahe pratyāśā kariyā ## Synonyms *calitechilā*—was ready to go; *ācārya*—Advaita Ācārya; *rahilā*—remained; *sthira* *hañā*—being without movement; *śivānanda*—Śivānanda; *jagadānanda*—Jagadānanda; *rahe*—remain; *pratyāśā* *kariyā*—expecting. ## Translation **Advaita Ācārya was just about to go to Jagannātha Purī with the other devotees, but upon hearing this message, He waited. Śivānanda Sena and Jagadānanda also stayed back, awaiting the arrival of Śrī Caitanya Mahāprabhu.**