# Cc. Antya 2.39 > মহাপ্রভু তারে দেখি’ বড় কৃপা কৈলা । > মাস-দুই তেঁহো প্রভুর নিকটে রহিলা ॥৩৯॥ ## Text > mahāprabhu tāre dekhi' baḍa kṛpā kailā > māsa-dui teṅho prabhura nikaṭe rahilā ## Synonyms *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāre*—him; *dekhi'*—seeing; *baḍa kṛpā kailā*—bestowed great mercy; *māsa-dui*—for two months; *teṅho*—Śrīkānta Sena; *prabhura nikaṭe*—near Śrī Caitanya Mahāprabhu; *rahilā*—stayed. ## Translation **Seeing Śrīkānta Sena, Śrī Caitanya Mahāprabhu bestowed causeless mercy upon him. Śrīkānta Sena stayed near Śrī Caitanya Mahāprabhu for about two months at Jagannātha Purī.**