# Cc. Antya 2.39
> মহাপ্রভু তারে দেখি’ বড় কৃপা কৈলা ।
> মাস-দুই তেঁহো প্রভুর নিকটে রহিলা ॥৩৯॥
## Text
> mahāprabhu tāre dekhi' baḍa kṛpā kailā
> māsa-dui teṅho prabhura nikaṭe rahilā
## Synonyms
*mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāre*—him; *dekhi'*—seeing; *baḍa kṛpā kailā*—bestowed great mercy; *māsa-dui*—for two months; *teṅho*—Śrīkānta Sena; *prabhura nikaṭe*—near Śrī Caitanya Mahāprabhu; *rahilā*—stayed.
## Translation
**Seeing Śrīkānta Sena, Śrī Caitanya Mahāprabhu bestowed causeless mercy upon him. Śrīkānta Sena stayed near Śrī Caitanya Mahāprabhu for about two months at Jagannātha Purī.**