# Cc. Antya 2.34-35 ## Text > śacīra mandire, āra nityānanda-nartane > śrīvāsa-kīrtane, āra rāghava-bhavane > > ei cāri ṭhāñi prabhura sadā 'āvirbhāva' > premākṛṣṭa haya,—prabhura sahaja svabhāva ## Synonyms *śacīra* *mandire*—in the household temple of mother Śacī; *āra*—and; *nityānanda*-*nartane*—at the time of Śrī Nityānanda Prabhu's dancing; *śrīvāsa*-*kīrtane*—at the time of congregational chanting headed by Śrīvāsa Paṇḍita; *āra*—and; *rāghava*-*bhavane*—in the house of Rāghava; *ei* *cāri* *ṭhāñi*—in these four places; *prabhura*—of Śrī Caitanya Mahāprabhu; *sadā*—always; *āvirbhāva*—appearance; *prema*-*ākṛṣṭa* *haya*—is attracted by love; *prabhura*—of Śrī Caitanya Mahāprabhu; *sahaja* *sva*-*bhāva*—natural characteristic. ## Translation **Śrī Caitanya Mahāprabhu always appeared in four places-in the household temple of mother Śacī, in the places where Śrī Nityānanda Prabhu danced, in the house of Śrīvāsa Paṇḍita during congregational chanting and in the house of Rāghava Paṇḍita. He appeared because of His attraction to the love of His devotees. That is His natural characteristic.**