# Cc. Antya 2.162 ## Text > varṣāntare śivānanda saba bhakta lañā > prabhure mililā āsi' ānandita hañā ## Synonyms *varṣa*-*antare*—at the end of the year; *śivānanda*—Śivānanda Sena; *saba*—all; *bhakta* *lañā*—taking the devotees; *prabhure* *mililā*—met Śrī Caitanya Mahāprabhu; *āsi'*—coming; *ānandita* *hañā*—becoming greatly happy. ## Translation **At the end of the year, Śivānanda Sena came to Jagannātha Purī as usual, accompanied by the other devotees, and thus in great happiness met Śrī Caitanya Mahāprabhu.**