# Cc. Antya 2.162
> বর্ষান্তরে শিবানন্দ সব ভক্ত লঞা ।
> প্রভুরে মিলিলা আসি’ আনন্দিত হঞা ॥১৬২॥
## Text
> varṣāntare śivānanda saba bhakta lañā
> prabhure mililā āsi' ānandita hañā
## Synonyms
*varṣa-antare*—at the end of the year; *śivānanda*—Śivānanda Sena; *saba*—all; *bhakta lañā*—taking the devotees; *prabhure mililā*—met Śrī Caitanya Mahāprabhu; *āsi'*—coming; *ānandita hañā*—becoming greatly happy.
## Translation
**At the end of the year, Śivānanda Sena came to Jagannātha Purī as usual, accompanied by the other devotees, and thus in great happiness met Śrī Caitanya Mahāprabhu.**