# Cc. Antya 2.150 > একদিন মহাপ্রভু পুছিলা ভক্তগণে । > ‘হরিদাস কাঁহা? তারে আনহ এখানে’ ॥১৫০॥ ## Text > eka-dina mahāprabhu puchilā bhakta-gaṇe > 'haridāsa kāṅhā? tāre ānaha ekhāne' ## Synonyms *eka-dina*—one day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *puchilā bhakta-gaṇe*—inquired from the devotees; *haridāsa kāṅhā*—where is Haridāsa; *tāre*—him; *ānaha ekhāne*—bring here. ## Translation **One day Śrī Caitanya Mahāprabhu inquired from the devotees, "Where is Haridāsa? Now you may bring him here."**