# Cc. Antya 2.146
> রাত্রি অবশেষে প্রভুরে দণ্ডবৎ হঞা ।
> প্রয়াগেতে গেল কারেহ কিছু না বলিয়া ॥১৪৬॥
## Text
> rātri avaśeṣe prabhure daṇḍavat hañā
> prayāgete gela kāreha kichu nā baliyā
## Synonyms
*rātri avaśeṣe*—at the end of one night; *prabhure*—unto Śrī Caitanya Mahāprabhu; *daṇḍavat hañā*—offering obeisances; *prayāgete*—to the holy place known as Prayāga (Allahabad); *gela*—went; *kāreha*—to anyone; *kichu*—anything; *nā baliyā*—not saying.
## Translation
**Thus at the end of one night, Junior Haridāsa, after offering Śrī Caitanya Mahāprabhu his respectful obeisances, departed for Prayāga without saying anything to anyone.**