# Cc. Antya 2.142
> প্রভু যদি যান জগন্নাথ-দরশনে ।
> দূরে রহি’ হরিদাস করেন দর্শনে ॥১৪২॥
## Text
> prabhu yadi yāna jagannātha-daraśane
> dūre rahi' haridāsa karena darśane
## Synonyms
*prabhu*—Śrī Caitanya Mahāprabhu; *yadi*—when; *yāna*—goes; *jagannātha-daraśane*—to see Lord Jagannātha; *dūre rahi'*—remaining in a distant place; *haridāsa*—Junior Haridāsa; *karena darśane*—sees.
## Translation
**When Śrī Caitanya Mahāprabhu went to see Lord Jagannātha in the temple, Haridāsa would stay a long distance away and see Him.**