# Cc. Antya 2.142 > প্রভু যদি যান জগন্নাথ-দরশনে । > দূরে রহি’ হরিদাস করেন দর্শনে ॥১৪২॥ ## Text > prabhu yadi yāna jagannātha-daraśane > dūre rahi' haridāsa karena darśane ## Synonyms *prabhu*—Śrī Caitanya Mahāprabhu; *yadi*—when; *yāna*—goes; *jagannātha-daraśane*—to see Lord Jagannātha; *dūre rahi'*—remaining in a distant place; *haridāsa*—Junior Haridāsa; *karena darśane*—sees. ## Translation **When Śrī Caitanya Mahāprabhu went to see Lord Jagannātha in the temple, Haridāsa would stay a long distance away and see Him.**