# Cc. Antya 2.142 ## Text > prabhu yadi yāna jagannātha-daraśane > dūre rahi' haridāsa karena darśane ## Synonyms *prabhu*—Śrī Caitanya Mahāprabhu; *yadi*—when; *yāna*—goes; *jagannātha*-*daraśane*—to see Lord Jagannātha; *dūre* *rahi'*—remaining in a distant place; *haridāsa*—Junior Haridāsa; *karena* *darśane*—sees. ## Translation **When Śrī Caitanya Mahāprabhu went to see Lord Jagannātha in the temple, Haridāsa would stay a long distance away and see Him.**