# Cc. Antya 2.134
> আস্তে-ব্যস্তে পুরী-গোসাঞি প্রভু আগে গেলা ।
> অনুনয় করি’ প্রভুরে ঘরে বসাইলা ॥১৩৪॥
## Text
> āste-vyaste purī-gosāñi prabhu āge gelā
> anunaya kari' prabhure ghare vasāilā
## Synonyms
*āste-vyaste*—with great haste; *purī-gosāñi*—Paramānanda Purī; *prabhu āge*—in front of Śrī Caitanya Mahāprabhu; *gelā*—went; *anunaya kari'*—with great humility; *prabhure*—Śrī Caitanya Mahāprabhu; *ghare*—in His room; *vasāilā*—got to sit down.
## Translation
**In great haste Paramānanda Purī Gosāñi went before Him and with great humility persuaded Him to sit down in His own room.**