# Cc. Antya 2.134
## Text
> āste-vyaste purī-gosāñi prabhu āge gelā
> anunaya kari' prabhure ghare vasāilā
## Synonyms
*āste*-*vyaste*—with great haste; *purī*-*gosāñi*—Paramānanda Purī; *prabhu* *āge*—in front of Śrī Caitanya Mahāprabhu; *gelā*—went; *anunaya* *kari'*—with great humility; *prabhure*—Śrī Caitanya Mahāprabhu; *ghare*—in His room; *vasāilā*—got to sit down.
## Translation
**In great haste Paramānanda Purī Gosāñi went before Him and with great humility persuaded Him to sit down in His own room.**