# Cc. Antya 2.129
> তবে পুরী-গোসাঞি একা প্রভুস্থানে আইলা ।
> নমস্করি’ প্রভু তাঁরে সম্ভ্রমে বসাইলা ॥১২৯॥
## Text
> tabe purī-gosāñi ekā prabhu-sthāne āilā
> namaskari' prabhu tāṅre sambhrame vasāilā
## Synonyms
*tabe*—thereupon; *purī-gosāñi*—Paramānanda Purī; *ekā*—alone; *prabhu-sthāne*—to the place of Śrī Caitanya Mahāprabhu; *āilā*—came; *namaskari'*—after offering obeisances; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—him; *sambhrame*—with great respect; *vasāilā*—got to sit down.
## Translation
**Paramānanda Purī thereupon went alone to the residence of Śrī Caitanya Mahāprabhu. The Lord, after offering him obeisances, seated him by His side with great respect.**