# Cc. Antya 2.129 > তবে পুরী-গোসাঞি একা প্রভুস্থানে আইলা । > নমস্করি’ প্রভু তাঁরে সম্ভ্রমে বসাইলা ॥১২৯॥ ## Text > tabe purī-gosāñi ekā prabhu-sthāne āilā > namaskari' prabhu tāṅre sambhrame vasāilā ## Synonyms *tabe*—thereupon; *purī-gosāñi*—Paramānanda Purī; *ekā*—alone; *prabhu-sthāne*—to the place of Śrī Caitanya Mahāprabhu; *āilā*—came; *namaskari'*—after offering obeisances; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—him; *sambhrame*—with great respect; *vasāilā*—got to sit down. ## Translation **Paramānanda Purī thereupon went alone to the residence of Śrī Caitanya Mahāprabhu. The Lord, after offering him obeisances, seated him by His side with great respect.**