# Cc. Antya 2.111
> প্রভু কহে, — ‘কোন্ যাই’ মাগিয়া আনিল ?’
> ছোট-হরিদাসের নাম আচার্য কহিল ॥১১১॥
## Text
> prabhu kahe,—'kon yāi' māgiyā ānila?'
> choṭa-haridāsera nāma ācārya kahila
## Synonyms
*prabhu kahe*—Śrī Caitanya Mahāprabhu said; *kon yāi'*—who went; *māgiyā*—begging; *ānila*—brought; *choṭa-haridāsera*—of Junior Haridāsa; *nāma*—the name; *ācārya kahila*—Bhagavān Ācārya informed.
## Translation
**When Śrī Caitanya Mahāprabhu asked who had begged the rice and brought it back, Bhagavān Ācārya mentioned the name of Junior Haridāsa.**