# Cc. Antya 2.111
## Text
> prabhu kahe,—'kon yāi' māgiyā ānila?'
> choṭa-haridāsera nāma ācārya kahila
## Synonyms
*prabhu* *kahe*—Śrī Caitanya Mahāprabhu said; *kon* *yāi'*—who went; *māgiyā*—begging; *ānila*—brought; *choṭa*-*haridāsera*—of Junior Haridāsa; *nāma*—the name; *ācārya* *kahila*—Bhagavān Ācārya informed.
## Translation
**When Śrī Caitanya Mahāprabhu asked who had begged the rice and brought it back, Bhagavān Ācārya mentioned the name of Junior Haridāsa.**