# Cc. Antya 2.111 > প্রভু কহে, — ‘কোন্ যাই’ মাগিয়া আনিল ?’ > ছোট-হরিদাসের নাম আচার্য কহিল ॥১১১॥ ## Text > prabhu kahe,—'kon yāi' māgiyā ānila?' > choṭa-haridāsera nāma ācārya kahila ## Synonyms *prabhu kahe*—Śrī Caitanya Mahāprabhu said; *kon yāi'*—who went; *māgiyā*—begging; *ānila*—brought; *choṭa-haridāsera*—of Junior Haridāsa; *nāma*—the name; *ācārya kahila*—Bhagavān Ācārya informed. ## Translation **When Śrī Caitanya Mahāprabhu asked who had begged the rice and brought it back, Bhagavān Ācārya mentioned the name of Junior Haridāsa.**