# Cc. Antya 2.109
## Text
> madhyāhne āsiyā prabhu bhojane vasilā
> śālyanna dekhi' prabhu ācārye puchilā
## Synonyms
*madhyāhne*—at noon; *āsiyā*—coming; *prabhu*—Śrī Caitanya Mahāprabhu; *bhojane* *vasilā*—sat down to eat; *śāli*-*anna*—the rice of fine quality; *dekhi'*—seeing; *prabhu*—Śrī Caitanya Mahāprabhu; *ācārye* *puchilā*—inquired from Bhagavān Ācārya.
## Translation
**At noon, when Śrī Caitanya Mahāprabhu came to eat the offerings of Bhagavān Ācārya, He first appreciated the fine rice and therefore questioned him.**