# Cc. Antya 2.101 > একদিন আচার্য প্রভুরে কৈলা নিমন্ত্রণ । > ঘরে ভাত করি’ করে বিবিধ ব্যঞ্জন ॥১০১॥ ## Text > eka-dina ācārya prabhure kailā nimantraṇa > ghare bhāta kari' kare vividha vyañjana ## Synonyms *eka-dina*—one day; *ācārya*—Bhagavān Ācārya; *prabhure*—unto Śrī Caitanya Mahāprabhu; *kailā nimantraṇa*—made an invitation for dinner; *ghare*—at home; *bhāta kari'*—cooking rice; *kare*—prepares; *vividha vyañjana*—varieties of vegetable preparations. ## Translation **One day Bhagavān Ācārya invited Śrī Caitanya Mahāprabhu to dine at his home. Thus he was preparing rice and various types of vegetables.**