# Cc. Antya 2.1
> বন্দেঽহং শ্রীগুরোঃ শ্রীযুতপদকমলং শ্রীগুরূন্ বৈষ্ণবাংশ্চ
> শ্রীরূপং সাগ্রজাতং সহগণরঘুনাথান্বিতং তং সজীবম্ ।
> সাদ্বৈতং সাবধূতং পরিজনসহিতং কৃষ্ণচৈতন্যদেবং
> শ্রীরাধাকৃষ্ণপাদান্ সহগণললিতা-শ্রীবিশাখান্বিতাংশ্চ ॥১॥
## Text
> vande 'haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
> śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
> sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
> śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
## Synonyms
*vande*—offer my respectful obeisances; *aham*—I; *śrī-guroḥ*—of my initiating spiritual master or instructing spiritual master; *śrī-yuta-pada-kamalam*—unto the opulent lotus feet; *śrī-gurūn*—unto the spiritual masters in the *paramparā* system, beginning from Mādhavendra Purī down to Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; *vaiṣṇavān*—unto all the Vaiṣṇavas, beginning from Lord Brahmā and others coming from the very start of the creation; *ca*—and; *śri-rūpam*—unto Śrīla Rūpa Gosvāmī; *sa-agra-jātam*—with his elder brother, Śrī Sanātana Gosvāmī; *saha-gaṇa-raghunātha-anvitam*—with Raghunātha dāsa Gosvāmī and his associates; *tam*—unto him; *sa-jīvam*—with Jīva Gosvāmī; *sa-advaitam*—with Advaita Ācārya; *sa-avadhūtam*—with Nityānanda Prabhu; *parijana-sahitam*—and with Śrīvāsa Ṭhākura and all the other devotees; *kṛṣṇa-caitanya-devam*—unto Lord Śrī Caitanya Mahāprabhu; *śrī-rādhā-kṛṣṇa-pādān*—unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī; *saha-gaṇa*—with associates; *lalitā-śrī-viśākhā-anvitān*—accompanied by Lalitā and Śrī Viśākhā; *ca*—also.
## Translation
**I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service. I offer my respectful obeisances unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī and their associates. I offer my respectful obeisances unto Śrī Advaita Ācārya Prabhu, Śrī Nityānanda Prabhu, Śrī Caitanya Mahāprabhu, and all His devotees, headed by Śrīvāsa Ṭhākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa, Śrīmatī Rādhārāṇī and all the gopīs, headed by Lalitā and Viśākhā.**