# Cc. Antya 2.1 ## Text > vande 'haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca > śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam > sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ > śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca ## Synonyms *vande*—offer my respectful obeisances; *aham*—I; *śrī*-*guroḥ*—of my initiating spiritual master or instructing spiritual master; *śrī*-*yuta*-*pada*-*kamalam*—unto the opulent lotus feet; *śrī*-*gurūn*—unto the spiritual masters in the *paramparā* system, beginning from Mādhavendra Purī down to Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; *vaiṣṇavān*—unto all the Vaiṣṇavas, beginning from Lord Brahmā and others coming from the very start of the creation; *ca*—and; *śri*-*rūpam*—unto Śrīla Rūpa Gosvāmī; *sa*-*agra*-*jātam*—with his elder brother, Śrī Sanātana Gosvāmī; *saha*-*gaṇa*-*raghunātha*-*anvitam*—with Raghunātha dāsa Gosvāmī and his associates; *tam*—unto him; *sa*-*jīvam*—with Jīva Gosvāmī; *sa*-*advaitam*—with Advaita Ācārya; *sa*-*avadhūtam*—with Nityānanda Prabhu; *parijana*-*sahitam*—and with Śrīvāsa Ṭhākura and all the other devotees; *kṛṣṇa*-*caitanya*-*devam*—unto Lord Śrī Caitanya Mahāprabhu; *śrī*-*rādhā*-*kṛṣṇa*-*pādān*—unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī; *saha*-*gaṇa*—with associates; *lalitā*-*śrī*-*viśākhā*-*anvitān*—accompanied by Lalitā and Śrī Viśākhā; *ca*—also. ## Translation **I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service. I offer my respectful obeisances unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī and their associates. I offer my respectful obeisances unto Śrī Advaita Ācārya Prabhu, Śrī Nityānanda Prabhu, Śrī Caitanya Mahāprabhu, and all His devotees, headed by Śrīvāsa Ṭhākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa, Śrīmatī Rādhārāṇī and all the gopīs, headed by Lalitā and Viśākhā.**