# Cc. Antya 19.90
> কৃষ্ণগন্ধ-লুব্ধা রাধা সখীরে যে কহিলা ।
> সেই শ্লোক পড়ি’ প্রভু অর্থ করিলা ॥৯০॥
## Text
> kṛṣṇa-gandha-lubdhā rādhā sakhīre ye kahilā
> sei śloka paḍi' prabhu artha karilā
## Synonyms
*kṛṣṇa-gandha*—the scent of the body of Kṛṣṇa; *lubdhā*—hankering after; *rādhā*—Śrīmatī Rādhārāṇī; *sakhīre*—to the *gopī* friends; *ye kahilā*—whatever She said; *sei*—that; *śloka*—verse; *paḍi'*—reciting; *prabhu*—Śrī Caitanya Mahāprabhu; *artha karilā*—explained its meaning.
## Translation
**Śrīmatī Rādhārāṇī expressed to Her gopī friends how She hankers for the transcendental scent of Kṛṣṇa's body. Śrī Caitanya Mahāprabhu recited that same verse and made its meaning clear.**