# Cc. Antya 19.86 > কৃষ্ণ দেখি’ মহাপ্রভু ধাঞা চলিলা । > আগে দেখি’ হাসি’ কৃষ্ণ অন্তর্ধান হইলা ॥৮৬॥ ## Text > kṛṣṇa dekhi' mahāprabhu dhāñā calilā > āge dekhi' hāsi' kṛṣṇa antardhāna ha-ilā ## Synonyms *kṛṣṇa dekhi'*—seeing Kṛṣṇa; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *dhāñā calilā*—began to run very swiftly; *āge*—ahead; *dekhi'*—seeing; *hāsi'*—smiling; *kṛṣṇa*—Lord Kṛṣṇa; *antardhāna ha-ilā*—disappeared. ## Translation **When He saw Kṛṣṇa, Śrī Caitanya Mahāprabhu began running very swiftly, but Kṛṣṇa smiled and disappeared.**