# Cc. Antya 19.86 ## Text > kṛṣṇa dekhi' mahāprabhu dhāñā calilā > āge dekhi' hāsi' kṛṣṇa antardhāna ha-ilā ## Synonyms *kṛṣṇa* *dekhi'*—seeing Kṛṣṇa; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *dhāñā* *calilā*—began to run very swiftly; *āge*—ahead; *dekhi'*—seeing; *hāsi'*—smiling; *kṛṣṇa*—Lord Kṛṣṇa; *antardhāna* *ha*-*ilā*—disappeared. ## Translation **When He saw Kṛṣṇa, Śrī Caitanya Mahāprabhu began running very swiftly, but Kṛṣṇa smiled and disappeared.**