# Cc. Antya 19.79
> ‘জগন্নাথবল্লভ’ নাম উদ্যানপ্রধানে ।
> প্রবেশ করিলা প্রভু লঞা ভক্তগণে ॥৭৯॥
## Text
> 'jagannātha-vallabha' nāma udyāna-pradhāne
> praveśa karilā prabhu lañā bhakta-gaṇe
## Synonyms
*jagannātha-vallabha*—Jagannātha-vallabha; *nāma*—named; *udyāna-pradhāne*—one of the best gardens; *praveśa karilā*—entered; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā*—taking; *bhakta-gaṇe*—the devotees.
## Translation
**The Lord, along with His devotees, entered one of the nicest gardens, called Jagannātha-vallabha.**