# Cc. Antya 19.79 ## Text > 'jagannātha-vallabha' nāma udyāna-pradhāne > praveśa karilā prabhu lañā bhakta-gaṇe ## Synonyms *jagannātha*-*vallabha*—Jagannātha-vallabha; *nāma*—named; *udyāna*-*pradhāne*—one of the best gardens; *praveśa* *karilā*—entered; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā*—taking; *bhakta*-*gaṇe*—the devotees. ## Translation **The Lord, along with His devotees, entered one of the nicest gardens, called Jagannātha-vallabha.**