# Cc. Antya 19.78 > এককালে বৈশাখের পৌর্ণমাসী-দিনে । > রাত্রিকালে মহাপ্রভু চলিলা উদ্যানে ॥৭৮॥ ## Text > eka-kāle vaiśākhera paurṇamāsī-dine > rātri-kāle mahāprabhu calilā udyāne ## Synonyms *eka-kāle*—at one time; *vaiśākhera*—of the month of Vaiśākha, (April-May); *paurṇamāsī-dine*—on the full-moon night; *rātri-kāle*—at night; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *calilā*—went; *udyāne*—to a garden. ## Translation **One full-moon night in the month of Vaiśākha [April and May], Śrī Caitanya Mahāprabhu went to a garden.**