# Cc. Antya 19.78
> এককালে বৈশাখের পৌর্ণমাসী-দিনে ।
> রাত্রিকালে মহাপ্রভু চলিলা উদ্যানে ॥৭৮॥
## Text
> eka-kāle vaiśākhera paurṇamāsī-dine
> rātri-kāle mahāprabhu calilā udyāne
## Synonyms
*eka-kāle*—at one time; *vaiśākhera*—of the month of Vaiśākha, (April-May); *paurṇamāsī-dine*—on the full-moon night; *rātri-kāle*—at night; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *calilā*—went; *udyāne*—to a garden.
## Translation
**One full-moon night in the month of Vaiśākha [April and May], Śrī Caitanya Mahāprabhu went to a garden.**