# Cc. Antya 19.68 > প্রভু-পাদতলে শঙ্কর করেন শয়ন । > প্রভু তাঁর উপর করেন পাদ-প্রসারণ ॥৬৮॥ ## Text > prabhu-pāda-tale śaṅkara karena śayana > prabhu tāṅra upara karena pāda-prasāraṇa ## Synonyms *prabhu-pāda-tale*—at the lotus feet of Śrī Caitanya Mahāprabhu; *śaṅkara*—Śaṅkara; *karena śayana*—lies down; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅra*—of him; *upara*—on the body; *karena*—does; *pāda-prasāraṇa*—extending His legs. ## Translation **Thus Śaṅkara Paṇḍita lay at the feet of Śrī Caitanya Mahāprabhu, and the Lord placed His legs upon Śaṅkara's body.**