# Cc. Antya 19.68
> প্রভু-পাদতলে শঙ্কর করেন শয়ন ।
> প্রভু তাঁর উপর করেন পাদ-প্রসারণ ॥৬৮॥
## Text
> prabhu-pāda-tale śaṅkara karena śayana
> prabhu tāṅra upara karena pāda-prasāraṇa
## Synonyms
*prabhu-pāda-tale*—at the lotus feet of Śrī Caitanya Mahāprabhu; *śaṅkara*—Śaṅkara; *karena śayana*—lies down; *prabhu*—Śrī Caitanya Mahāprabhu; *tāṅra*—of him; *upara*—on the body; *karena*—does; *pāda-prasāraṇa*—extending His legs.
## Translation
**Thus Śaṅkara Paṇḍita lay at the feet of Śrī Caitanya Mahāprabhu, and the Lord placed His legs upon Śaṅkara's body.**