# Cc. Antya 19.67
> সব ভক্ত মেলি’ তবে প্রভুরে সাধিল ।
> শঙ্কর-পণ্ডিতে প্রভুর সঙ্গে শোয়াইল ॥৬৭॥
## Text
> saba bhakta meli' tabe prabhure sādhila
> śaṅkara-paṇḍite prabhura saṅge śoyāila
## Synonyms
*saba bhakta meli'*—all the devotees, meeting together; *tabe*—thereupon; *prabhure sādhila*—entreated Śrī Caitanya Mahāprabhu; *śaṅkara-paṇḍite*—Śaṅkara Paṇḍita; *prabhura*—Śrī Caitanya Mahāprabhu; *saṅge*—with; *śoyāila*—made to lie down.
## Translation
**After consulting with one another, they entreated Śrī Caitanya Mahāprabhu to allow Śaṅkara Paṇḍita to lie down in the same room with Him.**