# Cc. Antya 19.54
## Text
> tabe svarūpa-rāma-rāya, kari' nānā upāya,
> mahāprabhura kare āśvāsana
> gāyena saṅgama-gīta, prabhura phirāilā cita,
> prabhura kichu sthira haila mana
## Synonyms
*tabe*—thereafter; *svarūpa*-*rāma*-*rāya*—Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; *kari'* *nānā* *upāya*—devising many means; *mahāprabhura*—Śrī Caitanya Mahāprabhu; *kare* *āśvāsana*—pacify; *gāyena*—they sang; *saṅgama*-*gīta*—meeting songs; *prabhura*—of Śrī Caitanya Mahāprabhu; *phirāilā* *cita*—transformed the heart; *prabhura*—of Śrī Caitanya Mahāprabhu; *kichu*—somewhat; *sthira*—peaceful; *haila*—became; *mana*—the mind.
## Translation
**Svarūpa Dāmodara and Rāmānanda Rāya then devised various means to pacify the Lord. They sang songs of meeting that transformed His heart and made His mind peaceful.**