# Cc. Antya 19.4 > প্রভুর অত্যন্ত প্রিয় পণ্ডিত-জগদানন্দ । > যাহার চরিত্রে প্রভু পায়েন আনন্দ ॥৪॥ ## Text > prabhura atyanta priya paṇḍita-jagadānanda > yāhāra caritre prabhu pāyena ānanda ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *atyanta*—very; *priya*—affectionate; *paṇḍita-jagadānanda*—Jagadānanda Paṇḍita; *yāhāra caritre*—in whose activities; *prabhu*—Śrī Caitanya Mahāprabhu; *pāyena*—gets; *ānanda*—great pleasure. ## Translation **Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities.**