# Cc. Antya 19.4
## Text
> prabhura atyanta priya paṇḍita-jagadānanda
> yāhāra caritre prabhu pāyena ānanda
## Synonyms
*prabhura*—of Śrī Caitanya Mahāprabhu; *atyanta*—very; *priya*—affectionate; *paṇḍita*-*jagadānanda*—Jagadānanda Paṇḍita; *yāhāra* *caritre*—in whose activities; *prabhu*—Śrī Caitanya Mahāprabhu; *pāyena*—gets; *ānanda*—great pleasure.
## Translation
**Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities.**