# Cc. Antya 19.4 ## Text > prabhura atyanta priya paṇḍita-jagadānanda > yāhāra caritre prabhu pāyena ānanda ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *atyanta*—very; *priya*—affectionate; *paṇḍita*-*jagadānanda*—Jagadānanda Paṇḍita; *yāhāra* *caritre*—in whose activities; *prabhu*—Śrī Caitanya Mahāprabhu; *pāyena*—gets; *ānanda*—great pleasure. ## Translation **Jagadānanda Paṇḍita was a very dear devotee of Śrī Caitanya Mahāprabhu. The Lord derived great pleasure from his activities.**