# Cc. Antya 19.22
## Text
> eta śuni' jagadānanda hāsite lāgilā
> nīlācale āsi' tabe prabhure kahilā
## Synonyms
*eta* *śuni'*—hearing this; *jagadānanda*—Jagadānanda Paṇḍita; *hāsite* *lāgilā*—began to laugh; *nīlācale*—to Jagannātha Purī; *āsi'*—returning; *tabe*—then; *prabhure* *kahilā*—he told all this to Śrī Caitanya Mahāprabhu.
## Translation
**When he heard Advaita Ācārya's statement, Jagadānanda Paṇḍita began to laugh, and when he returned to Jagannātha Purī, Nīlācala, he informed Caitanya Mahāprabhu of everything.**