# Cc. Antya 19.22 ## Text > eta śuni' jagadānanda hāsite lāgilā > nīlācale āsi' tabe prabhure kahilā ## Synonyms *eta* *śuni'*—hearing this; *jagadānanda*—Jagadānanda Paṇḍita; *hāsite* *lāgilā*—began to laugh; *nīlācale*—to Jagannātha Purī; *āsi'*—returning; *tabe*—then; *prabhure* *kahilā*—he told all this to Śrī Caitanya Mahāprabhu. ## Translation **When he heard Advaita Ācārya's statement, Jagadānanda Paṇḍita began to laugh, and when he returned to Jagannātha Purī, Nīlācala, he informed Caitanya Mahāprabhu of everything.**