# Cc. Antya 19.17 ## Text > ācāryera ṭhāñi giyā ājñā māgilā > ācārya-gosāñi prabhure sandeśa kahilā ## Synonyms *ācāryera* *ṭhāñi*—to Advaita Ācārya; *giyā*—going; *ājñā* *māgilā*—begged for permission to leave; *ācārya*-*gosāñi*—Advaita Ācārya; *prabhure*—unto Śrī Caitanya Mahāprabhu; *sandeśa* *kahilā*—sent a message. ## Translation **When he went to Advaita Ācārya and also asked His permission to return, Advaita Prabhu gave him a message to deliver to Śrī Caitanya Mahāprabhu.**