# Cc. Antya 19.13
> জগন্নাথের উত্তম প্রসাদ আনিয়া যতনে ।
> মাতারে পৃথক্ পাঠান, আর ভক্তগণে ॥১৩॥
## Text
> jagannāthera uttama prasāda āniyā yatane
> mātāre pṛthak pāṭhāna, āra bhakta-gaṇe
## Synonyms
*jagannāthera*—of Lord Jagannātha; *uttama*—first class; *prasāda*—remnants of food; *āniyā yatane*—bringing very carefully; *mātāre*—unto His mother; *pṛthak*—separately; *pāṭhāna*—sends; *āra bhakta-gaṇe*—and to the other devotees.
## Translation
**Śrī Caitanya Mahāprabhu very carefully brought first-class prasāda from Lord Jagannātha and sent it in separate packages to His mother and the devotees at Nadia.**