# Cc. Antya 19.112 > শ্রীরূপ-রঘুনাথ-পদে যার আশ । > চৈতন্যচরিতামৃত কহে কৃষ্ণদাস ॥১১২॥ ## Text > śrī-rūpa-raghunātha-pade yāra āśa > caitanya-caritāmṛta kahe kṛṣṇadāsa ## Synonyms *śrī-rūpa*—Śrīla Rūpa Gosvāmī; *raghunātha*—Śrīla Raghunātha dāsa Gosvāmī; *pade*—at the lotus feet; *yāra*—whose; *āśa*—expectation; *caitanya-caritāmṛta*—the book named *Caitanya-caritāmṛta*; *kahe*—describes; *kṛṣṇadāsa*—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī. ## Translation **Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps.** *Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Antya-līlā, Nineteenth Chapter, describing the Lord's devotion to His mother, His mad speeches in separation from Kṛṣṇa, His rubbing His face against the walls, and His dancing in the Jagannātha-vallabha garden.*