# Cc. Antya 19.109
> মহাপ্রভু-নিত্যানন্দ, দোঁহার দাসের দাস ।
> যারে কৃপা করেন, তার হয় ইথে বিশ্বাস ॥১০৯॥
## Text
> mahāprabhu-nityānanda, doṅhāra dāsera dāsa
> yāre kṛpā karena, tāra haya ithe viśvāsa
## Synonyms
*mahāprabhu*—Śrī Caitanya Mahāprabhu; *nityānanda*—Lord Nityānanda; *doṅhāra dāsera dāsa*—I am a servant of the servant of the servants of these two personalities; *yāre kṛpā karena*—if anyone is favored by Them; *tāra haya*—he certainly maintains; *ithe viśvāsa*—faith in all these affairs.
## Translation
**If one becomes a servant of the servants of Śrī Caitanya Mahāprabhu and Lord Nityānanda Prabhu and is favored by Them, he can believe in all these discourses.**