# Cc. Antya 19.102 > এইমত মহাপ্রভু পাঞা চেতন । > স্নান করি’ কৈল জগন্নাথ-দরশন ॥১০২॥ ## Text > ei-mata mahāprabhu pāñā cetana > snāna kari' kaila jagannātha-daraśana ## Synonyms *ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *pāñā cetana*—becoming conscious; *snāna kari'*—after bathing; *kaila jagannātha-daraśana*—saw Lord Jagannātha. ## Translation **Śrī Caitanya Mahāprabhu thus returned to consciousness. He then bathed and went to see Lord Jagannātha.**