# Cc. Antya 19.102
> এইমত মহাপ্রভু পাঞা চেতন ।
> স্নান করি’ কৈল জগন্নাথ-দরশন ॥১০২॥
## Text
> ei-mata mahāprabhu pāñā cetana
> snāna kari' kaila jagannātha-daraśana
## Synonyms
*ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *pāñā cetana*—becoming conscious; *snāna kari'*—after bathing; *kaila jagannātha-daraśana*—saw Lord Jagannātha.
## Translation
**Śrī Caitanya Mahāprabhu thus returned to consciousness. He then bathed and went to see Lord Jagannātha.**